Igniting the flame of knowledge!


Note: I’ve added a new podcast category where I share Spotify audio versions (podcastlink)of some posts!

ग्रन्थलिपिः२ – व्यञ्जनानि

(Note that there is no translation for this post as it deals with the advanced writing format of Sanskrit. Therefore, learn Sanskrit :))

पुनः अस्मिन् सप्ताहे ग्रन्थलिपेः लेखः। पूर्वस्मिन् लेखे स्वराः कथं लिख्यन्ते इति वीक्षितम्। Link to that – https://arabhatee.com/2024/03/01/%e0%a4%97%e0%a5%8d%e0%a4%b0%e0%a4%a8%e0%a5%8d%e0%a4%a5%e0%a4%b2%e0%a4%bf%e0%a4%aa%e0%a4%bf%e0%a4%83-%e0%a4%b8%e0%a5%8d%e0%a4%b5%e0%a4%b0%e0%a4%be%e0%a4%83/

साम्प्रति व्यञ्जनं वीक्षामहे। अत्र द्रमिडाक्षराण्यपि लिखितानि परन्तु द्रमिडे महाप्राणः इति नास्ति अतः सङ्ख्या योज्यते यद् वाचकानुच्चारणविषये बोधयति।

व्यञ्जनानि:
क ख ग घ ङ । ———-> 𑌕 𑌖 𑌗 𑌘 𑌙 । (द्रमिडे – > க க² க³ க⁴ ங)
च छ ज झ ञ।———–> 𑌚 𑌛 𑌜 𑌝 𑌞 । (द्रमिडे – > ச ச² ஜ ஜ² ஞ)
त थ द ध न ।———–> 𑌤 𑌥 𑌦 𑌧 𑌨 । (द्रमिडे – > த த² த³ த⁴ ந)
ट ठ ड ढ ण ।———–> 𑌟 𑌠 𑌡 𑌢 𑌣 । (द्रमिडे – > ட ட² ட³ ட⁴ ண)
प फ ब भ म।———–> 𑌪 𑌫 𑌬 𑌭 𑌮 । (द्रमिडे – > ப ப² ப³ ப⁴ ம)
य र ल व ।———–> 𑌯 𑌰 𑌲 𑌵 । (द्रमिडे – > ய ர ல வ)
स श ष ह ।———–> 𑌸 𑌶 𑌷 𑌹 । (द्रमिडे – > ஸ ஶ ஷ ஹ)

अधुना गुणिताक्षरं जानीमहे चेत् पदं ज्ञातुं शक्नुमः। केवलं ककारं स्वीकृत्य गुणिताक्षराणि पश्येम।
देवनागरी -> क का कि की कु कू कृ कॄ कॢ के कै को कौ कं कः
द्रमिडम् -> க கா கி கீ கு கூ க்ருʼ க்ரூʼ க்லுʼ கே கை கோ கௌ கம்ʼ க꞉
ग्रन्थः -> 𑌕 𑌕𑌾 𑌕𑌿 𑌕𑍀 𑌕𑍁 𑌕𑍂 𑌕𑍃 𑌕𑍄 𑌕𑍢 𑌕𑍇 𑌕𑍈 𑌕𑍋 𑌕𑍗 𑌕𑌂 𑌕𑌃

साम्प्रतं सरलानि पदानि वीक्ष्यावगन्तुं प्रयतामहे।

रामः -> 𑌰𑌾𑌮𑌃 । -> (द्रमिडे ராம꞉ )
सीता -> 𑌸𑍀𑌤𑌾 । -> (द्रमिडे ஸீதா)
भरतः -> 𑌭𑌰𑌤𑌃 । ->(द्रमिडे ப⁴ரத꞉) सामान्यतया பரதன் इत्येव द्रमिडभाषयोल्लिख्यते।
तुलसी -> 𑌤𑍁𑌲𑌸𑍀 । -> (द्रमिडे துலஸீ)


पश्यात्र ग्रन्थद्रमिडलिप्योः साम्यं वर्तते। अनेन ग्रन्थः सुलभः इति मा चिन्त्यताम्। अधुना द्रमिडलिप्यामपि मम क्लेशः जातः  परन्तु अभ्यासेन सर्वं साधयितुं शक्नुमः। सम्युक्ताक्षराणां कथा तु भिन्ना यदग्रे पश्येम। प्रायश’’ग्रिमे लेखे इतोपि पदानि वीक्ष्य कृताभ्यासाः भवेम। शुभं भूयात्।


Discover more from arabhati's arbhatyam :)

Subscribe to get the latest posts sent to your email.



Leave a comment

Discover more from arabhati's arbhatyam :)

Subscribe now to keep reading and get access to the full archive.

Continue reading