Igniting the flame of knowledge!


Note: I’ve added a new podcast category where I share Spotify audio versions (podcastlink)of some posts!

युववर्गपाठनम्!

नमांसि! पुनर्मम लेखने जातमवसानम् :( न जाने कस्य दृष्टिर्मल्लेखने पतिता (आं जाने, सर्वदा अन्येषामेव दोषः)। लेखनजातावसानाहं कारणानि शतं वक्तुं शक्नोमि – प्रयाणम्, नवरात्रम्, कोलाहलम् इत्यादीनि तथापि प्रारम्भमुत्तमजना न परित्यजन्तीति वचनं मनसि स्मृत्वा लेखोयं लिख्यते।

ह्यः आरभ्य युवकान् पाठयामि। मह्यं बहु रोचते यतोहि तेषां चिन्तनं भिन्नं भवति। पाठनशैली अपि परिवर्तनीया भवेत्। ते मां सङ्ग्लीश-शैल्या पाठयितुं प्रार्थितवन्तः। मध्ये मध्ये हास्यमपि योजितं यतोहि आवर्गं पाठः एव भवति चेच् ते पलायन्ते। नियततया तैरागम्यं खलु। सामान्यतया संस्कृतपठने कण्ठस्थीकरणमेव सर्वेषां क्लेशाय भियै च भवति। मया तु तस्मिन् विषये मा चिन्त्यतामित्युक्त्वा यथा नाविकः जनान् नयति पारं तथाहमपि भवतः नयामीति प्रोक्तम्। पश्यामाग्रे कथं भवतीति।

अयं लेखः केवलमवसानापनयनार्थमेवाग्रे किमपि लिख्यत एव। तावत् पर्यन्तं धन्यवादाः।


Discover more from arabhati's arbhatyam :)

Subscribe to get the latest posts sent to your email.



Leave a comment

Discover more from arabhati's arbhatyam :)

Subscribe now to keep reading and get access to the full archive.

Continue reading