संस्कृते कानिचन पदानि सन्ति यानि विपरीतार्थं वा परार्थं वा बोधयति। येषां प्रयोगेन श्लेषालङ्कारं निरूपयितुं शक्यते।
पुण्यजनः – राक्षसः विरुद्धलक्षणया
ब्राह्मणबन्धुः – ब्राह्मणद्वेषी
ग्रामसिंहः – शुनकः
कालक्षेपः – व्यर्थं समयस्य यापनम्
कृष्णवर्त्म् – अग्निः
Note: I will update this list as I discover or learn about similar usages.

Leave a comment