Igniting the flame of knowledge!


Note: I’ve added a new podcast category where I share Spotify audio versions (podcastlink)of some posts!

Serving gyan, no side effects!😄

सामान्यतया शुक्रवासरसायं संस्कृतपठनमेव मम मनःप्रशमनाय साहय्यं कुरुते। मद्गुरुणा पाठितं पद्यमेवावालोकि तदा इदं गभीरपद्यं दृष्टिगोचरे आपतितम्। तदैव निर्णीतं मज्जालपुटमपीदं पद्यमलङ्करोतीति :)

अहङ्कारो  धियं  ब्रूते  मैनं  सुप्तं  प्रबोधय। उत्थिते परमानन्दे  न त्वं  नाहं न वै जगत्॥

TranslationEgo warns the intellect: ‘Do not rouse the sleeping Self’. When it awakens into supreme bliss, there is neither You, nor I, nor the world.’”

अहङ्कारः इति भावः बुद्धिं वदति – भोः एनं निद्राणम् अज्ञानात्मानं मा उत्थापय। स एवमेव निद्रातु।यतोहि यदा स उत्थितः तर्हि तत्वज्ञः सन् अन्तर् स्थितस्य परमात्मनः ज्ञानं प्राप्नोति। तदनन्तरं अहङ्कारो वा त्वङ्कारो वा किमपि न भवति न जानीयादप्ययम्। इदं तु प्रायोहं मत्सम्प्रदायानुसारं वदामि यतोहि अस्मदीये परमात्मा भिन्नः जीवात्मा भिन्नः। जीवात्मा परमात्मानं प्राप्य सानन्दं परमपदे वसति।

जीवने कदापि अहङ्कारो मास्तु इति तात्पर्यम् यतोहि आध्यात्मिकजीवनार्थमहङ्कारः प्रतिबन्धः। न केवलं तत् सामान्यजीवने’पि अग्रे गमनार्थं विघ्नं करोति। अहङ्कारो नाशाय भवति। भगवत्स्मरणमेवास्मासु सद्भावं जनयेदिति उक्त्वा समाप्यते।

शुभमस्तु।


Discover more from arabhati's arbhatyam :)

Subscribe to get the latest posts sent to your email.



Leave a comment

Discover more from arabhati's arbhatyam :)

Subscribe now to keep reading and get access to the full archive.

Continue reading