vocabulary
-
Funny usages in Sanskrit!
संस्कृते कानिचन पदानि सन्ति यानि विपरीतार्थं वा परार्थं वा बोधयति। येषां प्रयोगेन श्लेषालङ्कारं निरूपयितुं शक्यते। पुण्यजनः – राक्षसः विरुद्धलक्षणयाब्राह्मणबन्धुः – ब्राह्मणद्वेषीग्रामसिंहः – शुनकःकालक्षेपः – व्यर्थं समयस्य यापनम्कृष्णवर्त्म् – अग्निः Note: I will update this list as I discover or learn about similar usages. Continue reading
