I regularly publish articles steeped in Sanskrit, crafted either entirely in this ancient language or intertwined with English. Feel free to explore the categories below and delve into the ones that capture your interest. :)

Bhojaprabanda

  • स्त्रीणां चित्तम् – Mystic Minds of Women!

    स्त्रीणां चित्तम् – Mystic Minds of Women!

    Note: English translation provided for those not fluent in Sanskrit! मम संस्कृताध्ययने भोजप्रबन्धस्थं किञ्चित् सुभाषितमदर्शि यन्मह्यं रोचते। भोजराजचिन्तनमिति मन्ये। कालिदासस्य किञ्चित् पद्यं निशम्य भोजराजस्य पत्नी अविह्वला मन्दहासं धरति यद् वीक्ष्य भोजराज आश्चर्यचकितः। तदा स एवं चिन्तयते। अश्वप्लुतं वासवगर्जितं च स्त्रीणां च चित्तं पुरुषस्य भाग्यम्।अवर्षणं चाप्यतिवर्षणं च देवो न जानाति कुतो मनुष्यः।। पदविभागः – अश्वप्लुतम्, वासवगर्जितम्, च,… Continue reading