I regularly publish articles steeped in Sanskrit, crafted either entirely in this ancient language or intertwined with English. Feel free to explore the categories below and delve into the ones that capture your interest. :)

gomati

  • उत्तरभारतयात्रा।

    उत्तरभारतयात्रा।

    नमस्सर्वेभ्यः। अत्र संस्कृतेन प्रतिसप्ताहं लेखनीयमिति धिया “blog” प्रारब्धं परन्तु मध्ये आङ्गलमोहात् तया भाषया लेखितुं प्रारभे। प्रतिदिनमनया भाषया लिख्यते परमधुना संस्कृते किमपि लेखनीयमित्ययं लेखः। साम्प्रतं भारते’स्मि। उत्तरभारते तीर्थयात्रार्थमगमम्। आचार्यानुग्रहेण नैमिषारण्यं साकेतं च गत्वा गोमतीसरव्योः स्नानं कृत्वा भगवद्दर्शनेन मुदितास्मि। भागवतानां सङ्घे आसम्। नन्वयं पूर्वपुण्यसुकृत्। मया पूर्वमेव ज्ञातं यदाचार्याः भगवद्दर्शनार्थमुत्तरभारतं यान्तीत्यतः कथन्चिदस्मिन् समय एव मयापि गम्यमिति चिन्तनम्।सर्वं सुष्ठु… Continue reading